Declension table of ?vṛkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevṛkṣiṣyamāṇam vṛkṣiṣyamāṇe vṛkṣiṣyamāṇāni
Vocativevṛkṣiṣyamāṇa vṛkṣiṣyamāṇe vṛkṣiṣyamāṇāni
Accusativevṛkṣiṣyamāṇam vṛkṣiṣyamāṇe vṛkṣiṣyamāṇāni
Instrumentalvṛkṣiṣyamāṇena vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇaiḥ
Dativevṛkṣiṣyamāṇāya vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇebhyaḥ
Ablativevṛkṣiṣyamāṇāt vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇebhyaḥ
Genitivevṛkṣiṣyamāṇasya vṛkṣiṣyamāṇayoḥ vṛkṣiṣyamāṇānām
Locativevṛkṣiṣyamāṇe vṛkṣiṣyamāṇayoḥ vṛkṣiṣyamāṇeṣu

Compound vṛkṣiṣyamāṇa -

Adverb -vṛkṣiṣyamāṇam -vṛkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria