Declension table of ?vṛkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevṛkṣiṣyamāṇā vṛkṣiṣyamāṇe vṛkṣiṣyamāṇāḥ
Vocativevṛkṣiṣyamāṇe vṛkṣiṣyamāṇe vṛkṣiṣyamāṇāḥ
Accusativevṛkṣiṣyamāṇām vṛkṣiṣyamāṇe vṛkṣiṣyamāṇāḥ
Instrumentalvṛkṣiṣyamāṇayā vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇābhiḥ
Dativevṛkṣiṣyamāṇāyai vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇābhyaḥ
Ablativevṛkṣiṣyamāṇāyāḥ vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇābhyaḥ
Genitivevṛkṣiṣyamāṇāyāḥ vṛkṣiṣyamāṇayoḥ vṛkṣiṣyamāṇānām
Locativevṛkṣiṣyamāṇāyām vṛkṣiṣyamāṇayoḥ vṛkṣiṣyamāṇāsu

Adverb -vṛkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria