Declension table of ?vavṛkṣāṇa

Deva

MasculineSingularDualPlural
Nominativevavṛkṣāṇaḥ vavṛkṣāṇau vavṛkṣāṇāḥ
Vocativevavṛkṣāṇa vavṛkṣāṇau vavṛkṣāṇāḥ
Accusativevavṛkṣāṇam vavṛkṣāṇau vavṛkṣāṇān
Instrumentalvavṛkṣāṇena vavṛkṣāṇābhyām vavṛkṣāṇaiḥ vavṛkṣāṇebhiḥ
Dativevavṛkṣāṇāya vavṛkṣāṇābhyām vavṛkṣāṇebhyaḥ
Ablativevavṛkṣāṇāt vavṛkṣāṇābhyām vavṛkṣāṇebhyaḥ
Genitivevavṛkṣāṇasya vavṛkṣāṇayoḥ vavṛkṣāṇānām
Locativevavṛkṣāṇe vavṛkṣāṇayoḥ vavṛkṣāṇeṣu

Compound vavṛkṣāṇa -

Adverb -vavṛkṣāṇam -vavṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria