Declension table of ?vṛkṣita

Deva

NeuterSingularDualPlural
Nominativevṛkṣitam vṛkṣite vṛkṣitāni
Vocativevṛkṣita vṛkṣite vṛkṣitāni
Accusativevṛkṣitam vṛkṣite vṛkṣitāni
Instrumentalvṛkṣitena vṛkṣitābhyām vṛkṣitaiḥ
Dativevṛkṣitāya vṛkṣitābhyām vṛkṣitebhyaḥ
Ablativevṛkṣitāt vṛkṣitābhyām vṛkṣitebhyaḥ
Genitivevṛkṣitasya vṛkṣitayoḥ vṛkṣitānām
Locativevṛkṣite vṛkṣitayoḥ vṛkṣiteṣu

Compound vṛkṣita -

Adverb -vṛkṣitam -vṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria