Declension table of ?vṛkṣitavatī

Deva

FeminineSingularDualPlural
Nominativevṛkṣitavatī vṛkṣitavatyau vṛkṣitavatyaḥ
Vocativevṛkṣitavati vṛkṣitavatyau vṛkṣitavatyaḥ
Accusativevṛkṣitavatīm vṛkṣitavatyau vṛkṣitavatīḥ
Instrumentalvṛkṣitavatyā vṛkṣitavatībhyām vṛkṣitavatībhiḥ
Dativevṛkṣitavatyai vṛkṣitavatībhyām vṛkṣitavatībhyaḥ
Ablativevṛkṣitavatyāḥ vṛkṣitavatībhyām vṛkṣitavatībhyaḥ
Genitivevṛkṣitavatyāḥ vṛkṣitavatyoḥ vṛkṣitavatīnām
Locativevṛkṣitavatyām vṛkṣitavatyoḥ vṛkṣitavatīṣu

Compound vṛkṣitavati - vṛkṣitavatī -

Adverb -vṛkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria