Declension table of ?vṛkṣantī

Deva

FeminineSingularDualPlural
Nominativevṛkṣantī vṛkṣantyau vṛkṣantyaḥ
Vocativevṛkṣanti vṛkṣantyau vṛkṣantyaḥ
Accusativevṛkṣantīm vṛkṣantyau vṛkṣantīḥ
Instrumentalvṛkṣantyā vṛkṣantībhyām vṛkṣantībhiḥ
Dativevṛkṣantyai vṛkṣantībhyām vṛkṣantībhyaḥ
Ablativevṛkṣantyāḥ vṛkṣantībhyām vṛkṣantībhyaḥ
Genitivevṛkṣantyāḥ vṛkṣantyoḥ vṛkṣantīnām
Locativevṛkṣantyām vṛkṣantyoḥ vṛkṣantīṣu

Compound vṛkṣanti - vṛkṣantī -

Adverb -vṛkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria