Declension table of ?vṛkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevṛkṣaṇīyaḥ vṛkṣaṇīyau vṛkṣaṇīyāḥ
Vocativevṛkṣaṇīya vṛkṣaṇīyau vṛkṣaṇīyāḥ
Accusativevṛkṣaṇīyam vṛkṣaṇīyau vṛkṣaṇīyān
Instrumentalvṛkṣaṇīyena vṛkṣaṇīyābhyām vṛkṣaṇīyaiḥ vṛkṣaṇīyebhiḥ
Dativevṛkṣaṇīyāya vṛkṣaṇīyābhyām vṛkṣaṇīyebhyaḥ
Ablativevṛkṣaṇīyāt vṛkṣaṇīyābhyām vṛkṣaṇīyebhyaḥ
Genitivevṛkṣaṇīyasya vṛkṣaṇīyayoḥ vṛkṣaṇīyānām
Locativevṛkṣaṇīye vṛkṣaṇīyayoḥ vṛkṣaṇīyeṣu

Compound vṛkṣaṇīya -

Adverb -vṛkṣaṇīyam -vṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria