Declension table of ?vṛkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativevṛkṣiṣyan vṛkṣiṣyantau vṛkṣiṣyantaḥ
Vocativevṛkṣiṣyan vṛkṣiṣyantau vṛkṣiṣyantaḥ
Accusativevṛkṣiṣyantam vṛkṣiṣyantau vṛkṣiṣyataḥ
Instrumentalvṛkṣiṣyatā vṛkṣiṣyadbhyām vṛkṣiṣyadbhiḥ
Dativevṛkṣiṣyate vṛkṣiṣyadbhyām vṛkṣiṣyadbhyaḥ
Ablativevṛkṣiṣyataḥ vṛkṣiṣyadbhyām vṛkṣiṣyadbhyaḥ
Genitivevṛkṣiṣyataḥ vṛkṣiṣyatoḥ vṛkṣiṣyatām
Locativevṛkṣiṣyati vṛkṣiṣyatoḥ vṛkṣiṣyatsu

Compound vṛkṣiṣyat -

Adverb -vṛkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria