Declension table of ?vṛkṣita

Deva

MasculineSingularDualPlural
Nominativevṛkṣitaḥ vṛkṣitau vṛkṣitāḥ
Vocativevṛkṣita vṛkṣitau vṛkṣitāḥ
Accusativevṛkṣitam vṛkṣitau vṛkṣitān
Instrumentalvṛkṣitena vṛkṣitābhyām vṛkṣitaiḥ vṛkṣitebhiḥ
Dativevṛkṣitāya vṛkṣitābhyām vṛkṣitebhyaḥ
Ablativevṛkṣitāt vṛkṣitābhyām vṛkṣitebhyaḥ
Genitivevṛkṣitasya vṛkṣitayoḥ vṛkṣitānām
Locativevṛkṣite vṛkṣitayoḥ vṛkṣiteṣu

Compound vṛkṣita -

Adverb -vṛkṣitam -vṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria