Declension table of ?vṛkṣitavat

Deva

NeuterSingularDualPlural
Nominativevṛkṣitavat vṛkṣitavantī vṛkṣitavatī vṛkṣitavanti
Vocativevṛkṣitavat vṛkṣitavantī vṛkṣitavatī vṛkṣitavanti
Accusativevṛkṣitavat vṛkṣitavantī vṛkṣitavatī vṛkṣitavanti
Instrumentalvṛkṣitavatā vṛkṣitavadbhyām vṛkṣitavadbhiḥ
Dativevṛkṣitavate vṛkṣitavadbhyām vṛkṣitavadbhyaḥ
Ablativevṛkṣitavataḥ vṛkṣitavadbhyām vṛkṣitavadbhyaḥ
Genitivevṛkṣitavataḥ vṛkṣitavatoḥ vṛkṣitavatām
Locativevṛkṣitavati vṛkṣitavatoḥ vṛkṣitavatsu

Adverb -vṛkṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria