Declension table of ?vṛkṣiṣyat

Deva

NeuterSingularDualPlural
Nominativevṛkṣiṣyat vṛkṣiṣyantī vṛkṣiṣyatī vṛkṣiṣyanti
Vocativevṛkṣiṣyat vṛkṣiṣyantī vṛkṣiṣyatī vṛkṣiṣyanti
Accusativevṛkṣiṣyat vṛkṣiṣyantī vṛkṣiṣyatī vṛkṣiṣyanti
Instrumentalvṛkṣiṣyatā vṛkṣiṣyadbhyām vṛkṣiṣyadbhiḥ
Dativevṛkṣiṣyate vṛkṣiṣyadbhyām vṛkṣiṣyadbhyaḥ
Ablativevṛkṣiṣyataḥ vṛkṣiṣyadbhyām vṛkṣiṣyadbhyaḥ
Genitivevṛkṣiṣyataḥ vṛkṣiṣyatoḥ vṛkṣiṣyatām
Locativevṛkṣiṣyati vṛkṣiṣyatoḥ vṛkṣiṣyatsu

Adverb -vṛkṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria