Declension table of ?vṛkṣyā

Deva

FeminineSingularDualPlural
Nominativevṛkṣyā vṛkṣye vṛkṣyāḥ
Vocativevṛkṣye vṛkṣye vṛkṣyāḥ
Accusativevṛkṣyām vṛkṣye vṛkṣyāḥ
Instrumentalvṛkṣyayā vṛkṣyābhyām vṛkṣyābhiḥ
Dativevṛkṣyāyai vṛkṣyābhyām vṛkṣyābhyaḥ
Ablativevṛkṣyāyāḥ vṛkṣyābhyām vṛkṣyābhyaḥ
Genitivevṛkṣyāyāḥ vṛkṣyayoḥ vṛkṣyāṇām
Locativevṛkṣyāyām vṛkṣyayoḥ vṛkṣyāsu

Adverb -vṛkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria