Declension table of ?vavṛkṣāṇa

Deva

NeuterSingularDualPlural
Nominativevavṛkṣāṇam vavṛkṣāṇe vavṛkṣāṇāni
Vocativevavṛkṣāṇa vavṛkṣāṇe vavṛkṣāṇāni
Accusativevavṛkṣāṇam vavṛkṣāṇe vavṛkṣāṇāni
Instrumentalvavṛkṣāṇena vavṛkṣāṇābhyām vavṛkṣāṇaiḥ
Dativevavṛkṣāṇāya vavṛkṣāṇābhyām vavṛkṣāṇebhyaḥ
Ablativevavṛkṣāṇāt vavṛkṣāṇābhyām vavṛkṣāṇebhyaḥ
Genitivevavṛkṣāṇasya vavṛkṣāṇayoḥ vavṛkṣāṇānām
Locativevavṛkṣāṇe vavṛkṣāṇayoḥ vavṛkṣāṇeṣu

Compound vavṛkṣāṇa -

Adverb -vavṛkṣāṇam -vavṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria