Declension table of ?vṛkṣitā

Deva

FeminineSingularDualPlural
Nominativevṛkṣitā vṛkṣite vṛkṣitāḥ
Vocativevṛkṣite vṛkṣite vṛkṣitāḥ
Accusativevṛkṣitām vṛkṣite vṛkṣitāḥ
Instrumentalvṛkṣitayā vṛkṣitābhyām vṛkṣitābhiḥ
Dativevṛkṣitāyai vṛkṣitābhyām vṛkṣitābhyaḥ
Ablativevṛkṣitāyāḥ vṛkṣitābhyām vṛkṣitābhyaḥ
Genitivevṛkṣitāyāḥ vṛkṣitayoḥ vṛkṣitānām
Locativevṛkṣitāyām vṛkṣitayoḥ vṛkṣitāsu

Adverb -vṛkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria