Declension table of ?vṛkṣat

Deva

NeuterSingularDualPlural
Nominativevṛkṣat vṛkṣantī vṛkṣatī vṛkṣanti
Vocativevṛkṣat vṛkṣantī vṛkṣatī vṛkṣanti
Accusativevṛkṣat vṛkṣantī vṛkṣatī vṛkṣanti
Instrumentalvṛkṣatā vṛkṣadbhyām vṛkṣadbhiḥ
Dativevṛkṣate vṛkṣadbhyām vṛkṣadbhyaḥ
Ablativevṛkṣataḥ vṛkṣadbhyām vṛkṣadbhyaḥ
Genitivevṛkṣataḥ vṛkṣatoḥ vṛkṣatām
Locativevṛkṣati vṛkṣatoḥ vṛkṣatsu

Adverb -vṛkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria