Declension table of ?vṛkṣitavya

Deva

MasculineSingularDualPlural
Nominativevṛkṣitavyaḥ vṛkṣitavyau vṛkṣitavyāḥ
Vocativevṛkṣitavya vṛkṣitavyau vṛkṣitavyāḥ
Accusativevṛkṣitavyam vṛkṣitavyau vṛkṣitavyān
Instrumentalvṛkṣitavyena vṛkṣitavyābhyām vṛkṣitavyaiḥ vṛkṣitavyebhiḥ
Dativevṛkṣitavyāya vṛkṣitavyābhyām vṛkṣitavyebhyaḥ
Ablativevṛkṣitavyāt vṛkṣitavyābhyām vṛkṣitavyebhyaḥ
Genitivevṛkṣitavyasya vṛkṣitavyayoḥ vṛkṣitavyānām
Locativevṛkṣitavye vṛkṣitavyayoḥ vṛkṣitavyeṣu

Compound vṛkṣitavya -

Adverb -vṛkṣitavyam -vṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria