Declension table of ?vṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativevṛkṣitavyā vṛkṣitavye vṛkṣitavyāḥ
Vocativevṛkṣitavye vṛkṣitavye vṛkṣitavyāḥ
Accusativevṛkṣitavyām vṛkṣitavye vṛkṣitavyāḥ
Instrumentalvṛkṣitavyayā vṛkṣitavyābhyām vṛkṣitavyābhiḥ
Dativevṛkṣitavyāyai vṛkṣitavyābhyām vṛkṣitavyābhyaḥ
Ablativevṛkṣitavyāyāḥ vṛkṣitavyābhyām vṛkṣitavyābhyaḥ
Genitivevṛkṣitavyāyāḥ vṛkṣitavyayoḥ vṛkṣitavyānām
Locativevṛkṣitavyāyām vṛkṣitavyayoḥ vṛkṣitavyāsu

Adverb -vṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria