Declension table of ?vṛkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevṛkṣyamāṇam vṛkṣyamāṇe vṛkṣyamāṇāni
Vocativevṛkṣyamāṇa vṛkṣyamāṇe vṛkṣyamāṇāni
Accusativevṛkṣyamāṇam vṛkṣyamāṇe vṛkṣyamāṇāni
Instrumentalvṛkṣyamāṇena vṛkṣyamāṇābhyām vṛkṣyamāṇaiḥ
Dativevṛkṣyamāṇāya vṛkṣyamāṇābhyām vṛkṣyamāṇebhyaḥ
Ablativevṛkṣyamāṇāt vṛkṣyamāṇābhyām vṛkṣyamāṇebhyaḥ
Genitivevṛkṣyamāṇasya vṛkṣyamāṇayoḥ vṛkṣyamāṇānām
Locativevṛkṣyamāṇe vṛkṣyamāṇayoḥ vṛkṣyamāṇeṣu

Compound vṛkṣyamāṇa -

Adverb -vṛkṣyamāṇam -vṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria