Declension table of ?vṛkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevṛkṣaṇīyā vṛkṣaṇīye vṛkṣaṇīyāḥ
Vocativevṛkṣaṇīye vṛkṣaṇīye vṛkṣaṇīyāḥ
Accusativevṛkṣaṇīyām vṛkṣaṇīye vṛkṣaṇīyāḥ
Instrumentalvṛkṣaṇīyayā vṛkṣaṇīyābhyām vṛkṣaṇīyābhiḥ
Dativevṛkṣaṇīyāyai vṛkṣaṇīyābhyām vṛkṣaṇīyābhyaḥ
Ablativevṛkṣaṇīyāyāḥ vṛkṣaṇīyābhyām vṛkṣaṇīyābhyaḥ
Genitivevṛkṣaṇīyāyāḥ vṛkṣaṇīyayoḥ vṛkṣaṇīyānām
Locativevṛkṣaṇīyāyām vṛkṣaṇīyayoḥ vṛkṣaṇīyāsu

Adverb -vṛkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria