Declension table of ?vṛkṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevṛkṣiṣyamāṇaḥ vṛkṣiṣyamāṇau vṛkṣiṣyamāṇāḥ
Vocativevṛkṣiṣyamāṇa vṛkṣiṣyamāṇau vṛkṣiṣyamāṇāḥ
Accusativevṛkṣiṣyamāṇam vṛkṣiṣyamāṇau vṛkṣiṣyamāṇān
Instrumentalvṛkṣiṣyamāṇena vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇaiḥ vṛkṣiṣyamāṇebhiḥ
Dativevṛkṣiṣyamāṇāya vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇebhyaḥ
Ablativevṛkṣiṣyamāṇāt vṛkṣiṣyamāṇābhyām vṛkṣiṣyamāṇebhyaḥ
Genitivevṛkṣiṣyamāṇasya vṛkṣiṣyamāṇayoḥ vṛkṣiṣyamāṇānām
Locativevṛkṣiṣyamāṇe vṛkṣiṣyamāṇayoḥ vṛkṣiṣyamāṇeṣu

Compound vṛkṣiṣyamāṇa -

Adverb -vṛkṣiṣyamāṇam -vṛkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria