Declension table of ?vavṛkṣvas

Deva

MasculineSingularDualPlural
Nominativevavṛkṣvān vavṛkṣvāṃsau vavṛkṣvāṃsaḥ
Vocativevavṛkṣvan vavṛkṣvāṃsau vavṛkṣvāṃsaḥ
Accusativevavṛkṣvāṃsam vavṛkṣvāṃsau vavṛkṣuṣaḥ
Instrumentalvavṛkṣuṣā vavṛkṣvadbhyām vavṛkṣvadbhiḥ
Dativevavṛkṣuṣe vavṛkṣvadbhyām vavṛkṣvadbhyaḥ
Ablativevavṛkṣuṣaḥ vavṛkṣvadbhyām vavṛkṣvadbhyaḥ
Genitivevavṛkṣuṣaḥ vavṛkṣuṣoḥ vavṛkṣuṣām
Locativevavṛkṣuṣi vavṛkṣuṣoḥ vavṛkṣvatsu

Compound vavṛkṣvat -

Adverb -vavṛkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria