Declension table of ?vṛkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativevṛkṣiṣyantī vṛkṣiṣyantyau vṛkṣiṣyantyaḥ
Vocativevṛkṣiṣyanti vṛkṣiṣyantyau vṛkṣiṣyantyaḥ
Accusativevṛkṣiṣyantīm vṛkṣiṣyantyau vṛkṣiṣyantīḥ
Instrumentalvṛkṣiṣyantyā vṛkṣiṣyantībhyām vṛkṣiṣyantībhiḥ
Dativevṛkṣiṣyantyai vṛkṣiṣyantībhyām vṛkṣiṣyantībhyaḥ
Ablativevṛkṣiṣyantyāḥ vṛkṣiṣyantībhyām vṛkṣiṣyantībhyaḥ
Genitivevṛkṣiṣyantyāḥ vṛkṣiṣyantyoḥ vṛkṣiṣyantīnām
Locativevṛkṣiṣyantyām vṛkṣiṣyantyoḥ vṛkṣiṣyantīṣu

Compound vṛkṣiṣyanti - vṛkṣiṣyantī -

Adverb -vṛkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria