Declension table of ?vṛkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevṛkṣyamāṇaḥ vṛkṣyamāṇau vṛkṣyamāṇāḥ
Vocativevṛkṣyamāṇa vṛkṣyamāṇau vṛkṣyamāṇāḥ
Accusativevṛkṣyamāṇam vṛkṣyamāṇau vṛkṣyamāṇān
Instrumentalvṛkṣyamāṇena vṛkṣyamāṇābhyām vṛkṣyamāṇaiḥ vṛkṣyamāṇebhiḥ
Dativevṛkṣyamāṇāya vṛkṣyamāṇābhyām vṛkṣyamāṇebhyaḥ
Ablativevṛkṣyamāṇāt vṛkṣyamāṇābhyām vṛkṣyamāṇebhyaḥ
Genitivevṛkṣyamāṇasya vṛkṣyamāṇayoḥ vṛkṣyamāṇānām
Locativevṛkṣyamāṇe vṛkṣyamāṇayoḥ vṛkṣyamāṇeṣu

Compound vṛkṣyamāṇa -

Adverb -vṛkṣyamāṇam -vṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria