Declension table of ?vavṛkṣuṣī

Deva

FeminineSingularDualPlural
Nominativevavṛkṣuṣī vavṛkṣuṣyau vavṛkṣuṣyaḥ
Vocativevavṛkṣuṣi vavṛkṣuṣyau vavṛkṣuṣyaḥ
Accusativevavṛkṣuṣīm vavṛkṣuṣyau vavṛkṣuṣīḥ
Instrumentalvavṛkṣuṣyā vavṛkṣuṣībhyām vavṛkṣuṣībhiḥ
Dativevavṛkṣuṣyai vavṛkṣuṣībhyām vavṛkṣuṣībhyaḥ
Ablativevavṛkṣuṣyāḥ vavṛkṣuṣībhyām vavṛkṣuṣībhyaḥ
Genitivevavṛkṣuṣyāḥ vavṛkṣuṣyoḥ vavṛkṣuṣīṇām
Locativevavṛkṣuṣyām vavṛkṣuṣyoḥ vavṛkṣuṣīṣu

Compound vavṛkṣuṣi - vavṛkṣuṣī -

Adverb -vavṛkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria