Conjugation tables of stu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststaumi stavīmi stuvaḥ stumaḥ
Secondstauṣi stuthaḥ stutha
Thirdstauti stutaḥ stuvanti


MiddleSingularDualPlural
Firststuve stuvahe stumahe
Secondstuṣe stuvāthe studhve
Thirdstute stuvāte stuvate


PassiveSingularDualPlural
Firststūye stūyāvahe stūyāmahe
Secondstūyase stūyethe stūyadhve
Thirdstūyate stūyete stūyante


Imperfect

ActiveSingularDualPlural
Firstastavam astuva astuma
Secondastauḥ astutam astuta
Thirdastaut astutām astuvan


MiddleSingularDualPlural
Firstastuvi astuvahi astumahi
Secondastuthāḥ astuvāthām astudhvam
Thirdastuta astuvātām astuvata


PassiveSingularDualPlural
Firstastūye astūyāvahi astūyāmahi
Secondastūyathāḥ astūyethām astūyadhvam
Thirdastūyata astūyetām astūyanta


Optative

ActiveSingularDualPlural
Firststuyām stuyāva stuyāma
Secondstuyāḥ stuyātam stuyāta
Thirdstuyāt stuyātām stuyuḥ


MiddleSingularDualPlural
Firststuvīya stuvīvahi stuvīmahi
Secondstuvīthāḥ stuvīyāthām stuvīdhvam
Thirdstuvīta stuvīyātām stuvīran


PassiveSingularDualPlural
Firststūyeya stūyevahi stūyemahi
Secondstūyethāḥ stūyeyāthām stūyedhvam
Thirdstūyeta stūyeyātām stūyeran


Imperative

ActiveSingularDualPlural
Firststavāni stavāva stavāma
Secondstuhi stutam stuta
Thirdstautu stutām stuvantu


MiddleSingularDualPlural
Firststavai stavāvahai stavāmahai
Secondstuṣva stuvāthām studhvam
Thirdstutām stuvātām stuvatām


PassiveSingularDualPlural
Firststūyai stūyāvahai stūyāmahai
Secondstūyasva stūyethām stūyadhvam
Thirdstūyatām stūyetām stūyantām


Future

ActiveSingularDualPlural
Firststoṣyāmi staviṣyāmi stoṣyāvaḥ staviṣyāvaḥ stoṣyāmaḥ staviṣyāmaḥ
Secondstoṣyasi staviṣyasi stoṣyathaḥ staviṣyathaḥ stoṣyatha staviṣyatha
Thirdstoṣyati staviṣyati stoṣyataḥ staviṣyataḥ stoṣyanti staviṣyanti


MiddleSingularDualPlural
Firststoṣye staviṣye stoṣyāvahe staviṣyāvahe stoṣyāmahe staviṣyāmahe
Secondstoṣyase staviṣyase stoṣyethe staviṣyethe stoṣyadhve staviṣyadhve
Thirdstoṣyate staviṣyate stoṣyete staviṣyete stoṣyante staviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststotāsmi stavitāsmi stotāsvaḥ stavitāsvaḥ stotāsmaḥ stavitāsmaḥ
Secondstotāsi stavitāsi stotāsthaḥ stavitāsthaḥ stotāstha stavitāstha
Thirdstotā stavitā stotārau stavitārau stotāraḥ stavitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuṣṭāva tuṣṭava tuṣṭuva tuṣṭuma
Secondtuṣṭotha tuṣṭuvathuḥ tuṣṭuva
Thirdtuṣṭāva tuṣṭuvatuḥ tuṣṭuvuḥ


MiddleSingularDualPlural
Firsttuṣṭuve tuṣṭuvahe tuṣṭumahe
Secondtuṣṭuṣe tuṣṭuvāthe tuṣṭudhve
Thirdtuṣṭuve tuṣṭuvāte tuṣṭuvire


Aorist

ActiveSingularDualPlural
Firstastauṣam astāviṣam atuṣṭuvam astauṣva astāviṣva atuṣṭuvāva astauṣma astāviṣma atuṣṭuvāma
Secondastauṣīḥ astāvīḥ atuṣṭuvaḥ astauṣṭam astāviṣṭam atuṣṭuvatam astauṣṭa astāviṣṭa atuṣṭuvata
Thirdastauṣīt astāvīt atuṣṭuvat astauṣṭām astāviṣṭām atuṣṭuvatām astauṣuḥ astāviṣuḥ atuṣṭuvan


MiddleSingularDualPlural
Firstastoṣi astaviṣi atuṣṭuve astoṣvahi astaviṣvahi atuṣṭuvāvahi astoṣmahi astaviṣmahi atuṣṭuvāmahi
Secondastoṣṭhāḥ astaviṣṭhāḥ atuṣṭuvathāḥ astoṣāthām astaviṣāthām atuṣṭuvethām astoḍhvam astavidhvam atuṣṭuvadhvam
Thirdastoṣṭa astaviṣṭa atuṣṭuvata astoṣātām astaviṣātām atuṣṭuvetām astoṣata astaviṣata atuṣṭuvanta


PassiveSingularDualPlural
First
Second
Thirdastāvi


Injunctive

ActiveSingularDualPlural
Firststāviṣam stāviṣva stāviṣma
Secondstāvīḥ stāviṣṭam stāviṣṭa
Thirdstāvīt stāviṣṭām stāviṣuḥ


MiddleSingularDualPlural
Firststaviṣi staviṣvahi staviṣmahi
Secondstaviṣṭhāḥ staviṣāthām stavidhvam
Thirdstaviṣṭa staviṣātām staviṣata


Benedictive

ActiveSingularDualPlural
Firststūyāsam stūyāsva stūyāsma
Secondstūyāḥ stūyāstam stūyāsta
Thirdstūyāt stūyāstām stūyāsuḥ

Participles

Past Passive Participle
stuta m. n. stutā f.

Past Active Participle
stutavat m. n. stutavatī f.

Present Active Participle
stuvat m. n. stuvatī f.

Present Middle Participle
stuvāna m. n. stuvānā f.

Present Passive Participle
stūyamāna m. n. stūyamānā f.

Future Active Participle
stoṣyat m. n. stoṣyantī f.

Future Active Participle
staviṣyat m. n. staviṣyantī f.

Future Middle Participle
staviṣyamāṇa m. n. staviṣyamāṇā f.

Future Middle Participle
stoṣyamāṇa m. n. stoṣyamāṇā f.

Future Passive Participle
stotavya m. n. stotavyā f.

Future Passive Participle
stavitavya m. n. stavitavyā f.

Future Passive Participle
stāvya m. n. stāvyā f.

Future Passive Participle
stavanīya m. n. stavanīyā f.

Future Passive Participle
stutya m. n. stutyā f.

Perfect Active Participle
tuṣṭuvas m. n. tuṣṭūṣī f.

Perfect Middle Participle
tuṣṭvāna m. n. tuṣṭvānā f.

Indeclinable forms

Infinitive
stotum

Infinitive
stavitum

Absolutive
stutvā

Absolutive
-stutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firststāvayāmi stāvayāvaḥ stāvayāmaḥ
Secondstāvayasi stāvayathaḥ stāvayatha
Thirdstāvayati stāvayataḥ stāvayanti


MiddleSingularDualPlural
Firststāvaye stāvayāvahe stāvayāmahe
Secondstāvayase stāvayethe stāvayadhve
Thirdstāvayate stāvayete stāvayante


PassiveSingularDualPlural
Firststāvye stāvyāvahe stāvyāmahe
Secondstāvyase stāvyethe stāvyadhve
Thirdstāvyate stāvyete stāvyante


Imperfect

ActiveSingularDualPlural
Firstastāvayam astāvayāva astāvayāma
Secondastāvayaḥ astāvayatam astāvayata
Thirdastāvayat astāvayatām astāvayan


MiddleSingularDualPlural
Firstastāvaye astāvayāvahi astāvayāmahi
Secondastāvayathāḥ astāvayethām astāvayadhvam
Thirdastāvayata astāvayetām astāvayanta


PassiveSingularDualPlural
Firstastāvye astāvyāvahi astāvyāmahi
Secondastāvyathāḥ astāvyethām astāvyadhvam
Thirdastāvyata astāvyetām astāvyanta


Optative

ActiveSingularDualPlural
Firststāvayeyam stāvayeva stāvayema
Secondstāvayeḥ stāvayetam stāvayeta
Thirdstāvayet stāvayetām stāvayeyuḥ


MiddleSingularDualPlural
Firststāvayeya stāvayevahi stāvayemahi
Secondstāvayethāḥ stāvayeyāthām stāvayedhvam
Thirdstāvayeta stāvayeyātām stāvayeran


PassiveSingularDualPlural
Firststāvyeya stāvyevahi stāvyemahi
Secondstāvyethāḥ stāvyeyāthām stāvyedhvam
Thirdstāvyeta stāvyeyātām stāvyeran


Imperative

ActiveSingularDualPlural
Firststāvayāni stāvayāva stāvayāma
Secondstāvaya stāvayatam stāvayata
Thirdstāvayatu stāvayatām stāvayantu


MiddleSingularDualPlural
Firststāvayai stāvayāvahai stāvayāmahai
Secondstāvayasva stāvayethām stāvayadhvam
Thirdstāvayatām stāvayetām stāvayantām


PassiveSingularDualPlural
Firststāvyai stāvyāvahai stāvyāmahai
Secondstāvyasva stāvyethām stāvyadhvam
Thirdstāvyatām stāvyetām stāvyantām


Future

ActiveSingularDualPlural
Firststāvayiṣyāmi stāvayiṣyāvaḥ stāvayiṣyāmaḥ
Secondstāvayiṣyasi stāvayiṣyathaḥ stāvayiṣyatha
Thirdstāvayiṣyati stāvayiṣyataḥ stāvayiṣyanti


MiddleSingularDualPlural
Firststāvayiṣye stāvayiṣyāvahe stāvayiṣyāmahe
Secondstāvayiṣyase stāvayiṣyethe stāvayiṣyadhve
Thirdstāvayiṣyate stāvayiṣyete stāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststāvayitāsmi stāvayitāsvaḥ stāvayitāsmaḥ
Secondstāvayitāsi stāvayitāsthaḥ stāvayitāstha
Thirdstāvayitā stāvayitārau stāvayitāraḥ

Participles

Past Passive Participle
stāvita m. n. stāvitā f.

Past Active Participle
stāvitavat m. n. stāvitavatī f.

Present Active Participle
stāvayat m. n. stāvayantī f.

Present Middle Participle
stāvayamāna m. n. stāvayamānā f.

Present Passive Participle
stāvyamāna m. n. stāvyamānā f.

Future Active Participle
stāvayiṣyat m. n. stāvayiṣyantī f.

Future Middle Participle
stāvayiṣyamāṇa m. n. stāvayiṣyamāṇā f.

Future Passive Participle
stāvya m. n. stāvyā f.

Future Passive Participle
stāvanīya m. n. stāvanīyā f.

Future Passive Participle
stāvayitavya m. n. stāvayitavyā f.

Indeclinable forms

Infinitive
stāvayitum

Absolutive
stāvayitvā

Absolutive
-stāvya

Periphrastic Perfect
stāvayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firsttuṣṭūṣāmi tuṣṭūṣāvaḥ tuṣṭūṣāmaḥ
Secondtuṣṭūṣasi tuṣṭūṣathaḥ tuṣṭūṣatha
Thirdtuṣṭūṣati tuṣṭūṣataḥ tuṣṭūṣanti


PassiveSingularDualPlural
Firsttuṣṭūṣye tuṣṭūṣyāvahe tuṣṭūṣyāmahe
Secondtuṣṭūṣyase tuṣṭūṣyethe tuṣṭūṣyadhve
Thirdtuṣṭūṣyate tuṣṭūṣyete tuṣṭūṣyante


Imperfect

ActiveSingularDualPlural
Firstatuṣṭūṣam atuṣṭūṣāva atuṣṭūṣāma
Secondatuṣṭūṣaḥ atuṣṭūṣatam atuṣṭūṣata
Thirdatuṣṭūṣat atuṣṭūṣatām atuṣṭūṣan


PassiveSingularDualPlural
Firstatuṣṭūṣye atuṣṭūṣyāvahi atuṣṭūṣyāmahi
Secondatuṣṭūṣyathāḥ atuṣṭūṣyethām atuṣṭūṣyadhvam
Thirdatuṣṭūṣyata atuṣṭūṣyetām atuṣṭūṣyanta


Optative

ActiveSingularDualPlural
Firsttuṣṭūṣeyam tuṣṭūṣeva tuṣṭūṣema
Secondtuṣṭūṣeḥ tuṣṭūṣetam tuṣṭūṣeta
Thirdtuṣṭūṣet tuṣṭūṣetām tuṣṭūṣeyuḥ


PassiveSingularDualPlural
Firsttuṣṭūṣyeya tuṣṭūṣyevahi tuṣṭūṣyemahi
Secondtuṣṭūṣyethāḥ tuṣṭūṣyeyāthām tuṣṭūṣyedhvam
Thirdtuṣṭūṣyeta tuṣṭūṣyeyātām tuṣṭūṣyeran


Imperative

ActiveSingularDualPlural
Firsttuṣṭūṣāṇi tuṣṭūṣāva tuṣṭūṣāma
Secondtuṣṭūṣa tuṣṭūṣatam tuṣṭūṣata
Thirdtuṣṭūṣatu tuṣṭūṣatām tuṣṭūṣantu


PassiveSingularDualPlural
Firsttuṣṭūṣyai tuṣṭūṣyāvahai tuṣṭūṣyāmahai
Secondtuṣṭūṣyasva tuṣṭūṣyethām tuṣṭūṣyadhvam
Thirdtuṣṭūṣyatām tuṣṭūṣyetām tuṣṭūṣyantām


Future

ActiveSingularDualPlural
Firsttuṣṭūṣyāmi tuṣṭūṣyāvaḥ tuṣṭūṣyāmaḥ
Secondtuṣṭūṣyasi tuṣṭūṣyathaḥ tuṣṭūṣyatha
Thirdtuṣṭūṣyati tuṣṭūṣyataḥ tuṣṭūṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttuṣṭūṣitāsmi tuṣṭūṣitāsvaḥ tuṣṭūṣitāsmaḥ
Secondtuṣṭūṣitāsi tuṣṭūṣitāsthaḥ tuṣṭūṣitāstha
Thirdtuṣṭūṣitā tuṣṭūṣitārau tuṣṭūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutuṣṭūṣa tutuṣṭūṣiva tutuṣṭūṣima
Secondtutuṣṭūṣitha tutuṣṭūṣathuḥ tutuṣṭūṣa
Thirdtutuṣṭūṣa tutuṣṭūṣatuḥ tutuṣṭūṣuḥ

Participles

Past Passive Participle
tuṣṭūṣita m. n. tuṣṭūṣitā f.

Past Active Participle
tuṣṭūṣitavat m. n. tuṣṭūṣitavatī f.

Present Active Participle
tuṣṭūṣat m. n. tuṣṭūṣantī f.

Present Passive Participle
tuṣṭūṣyamāṇa m. n. tuṣṭūṣyamāṇā f.

Future Active Participle
tuṣṭūṣyat m. n. tuṣṭūṣyantī f.

Future Passive Participle
tuṣṭūṣaṇīya m. n. tuṣṭūṣaṇīyā f.

Future Passive Participle
tuṣṭūṣya m. n. tuṣṭūṣyā f.

Future Passive Participle
tuṣṭūṣitavya m. n. tuṣṭūṣitavyā f.

Perfect Active Participle
tutuṣṭūṣvas m. n. tutuṣṭūṣuṣī f.

Indeclinable forms

Infinitive
tuṣṭūṣitum

Absolutive
tuṣṭūṣitvā

Absolutive
-tuṣṭūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria