Declension table of ?stoṣyat

Deva

NeuterSingularDualPlural
Nominativestoṣyat stoṣyantī stoṣyatī stoṣyanti
Vocativestoṣyat stoṣyantī stoṣyatī stoṣyanti
Accusativestoṣyat stoṣyantī stoṣyatī stoṣyanti
Instrumentalstoṣyatā stoṣyadbhyām stoṣyadbhiḥ
Dativestoṣyate stoṣyadbhyām stoṣyadbhyaḥ
Ablativestoṣyataḥ stoṣyadbhyām stoṣyadbhyaḥ
Genitivestoṣyataḥ stoṣyatoḥ stoṣyatām
Locativestoṣyati stoṣyatoḥ stoṣyatsu

Adverb -stoṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria