Declension table of ?tuṣṭūṣyā

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣyā tuṣṭūṣye tuṣṭūṣyāḥ
Vocativetuṣṭūṣye tuṣṭūṣye tuṣṭūṣyāḥ
Accusativetuṣṭūṣyām tuṣṭūṣye tuṣṭūṣyāḥ
Instrumentaltuṣṭūṣyayā tuṣṭūṣyābhyām tuṣṭūṣyābhiḥ
Dativetuṣṭūṣyāyai tuṣṭūṣyābhyām tuṣṭūṣyābhyaḥ
Ablativetuṣṭūṣyāyāḥ tuṣṭūṣyābhyām tuṣṭūṣyābhyaḥ
Genitivetuṣṭūṣyāyāḥ tuṣṭūṣyayoḥ tuṣṭūṣyāṇām
Locativetuṣṭūṣyāyām tuṣṭūṣyayoḥ tuṣṭūṣyāsu

Adverb -tuṣṭūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria