Declension table of ?tuṣṭūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetuṣṭūṣyamāṇam tuṣṭūṣyamāṇe tuṣṭūṣyamāṇāni
Vocativetuṣṭūṣyamāṇa tuṣṭūṣyamāṇe tuṣṭūṣyamāṇāni
Accusativetuṣṭūṣyamāṇam tuṣṭūṣyamāṇe tuṣṭūṣyamāṇāni
Instrumentaltuṣṭūṣyamāṇena tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇaiḥ
Dativetuṣṭūṣyamāṇāya tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇebhyaḥ
Ablativetuṣṭūṣyamāṇāt tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇebhyaḥ
Genitivetuṣṭūṣyamāṇasya tuṣṭūṣyamāṇayoḥ tuṣṭūṣyamāṇānām
Locativetuṣṭūṣyamāṇe tuṣṭūṣyamāṇayoḥ tuṣṭūṣyamāṇeṣu

Compound tuṣṭūṣyamāṇa -

Adverb -tuṣṭūṣyamāṇam -tuṣṭūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria