Declension table of ?tuṣṭūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣyamāṇaḥ tuṣṭūṣyamāṇau tuṣṭūṣyamāṇāḥ
Vocativetuṣṭūṣyamāṇa tuṣṭūṣyamāṇau tuṣṭūṣyamāṇāḥ
Accusativetuṣṭūṣyamāṇam tuṣṭūṣyamāṇau tuṣṭūṣyamāṇān
Instrumentaltuṣṭūṣyamāṇena tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇaiḥ tuṣṭūṣyamāṇebhiḥ
Dativetuṣṭūṣyamāṇāya tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇebhyaḥ
Ablativetuṣṭūṣyamāṇāt tuṣṭūṣyamāṇābhyām tuṣṭūṣyamāṇebhyaḥ
Genitivetuṣṭūṣyamāṇasya tuṣṭūṣyamāṇayoḥ tuṣṭūṣyamāṇānām
Locativetuṣṭūṣyamāṇe tuṣṭūṣyamāṇayoḥ tuṣṭūṣyamāṇeṣu

Compound tuṣṭūṣyamāṇa -

Adverb -tuṣṭūṣyamāṇam -tuṣṭūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria