Declension table of ?stotavyā

Deva

FeminineSingularDualPlural
Nominativestotavyā stotavye stotavyāḥ
Vocativestotavye stotavye stotavyāḥ
Accusativestotavyām stotavye stotavyāḥ
Instrumentalstotavyayā stotavyābhyām stotavyābhiḥ
Dativestotavyāyai stotavyābhyām stotavyābhyaḥ
Ablativestotavyāyāḥ stotavyābhyām stotavyābhyaḥ
Genitivestotavyāyāḥ stotavyayoḥ stotavyānām
Locativestotavyāyām stotavyayoḥ stotavyāsu

Adverb -stotavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria