Declension table of ?staviṣyat

Deva

MasculineSingularDualPlural
Nominativestaviṣyan staviṣyantau staviṣyantaḥ
Vocativestaviṣyan staviṣyantau staviṣyantaḥ
Accusativestaviṣyantam staviṣyantau staviṣyataḥ
Instrumentalstaviṣyatā staviṣyadbhyām staviṣyadbhiḥ
Dativestaviṣyate staviṣyadbhyām staviṣyadbhyaḥ
Ablativestaviṣyataḥ staviṣyadbhyām staviṣyadbhyaḥ
Genitivestaviṣyataḥ staviṣyatoḥ staviṣyatām
Locativestaviṣyati staviṣyatoḥ staviṣyatsu

Compound staviṣyat -

Adverb -staviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria