Declension table of ?stāvitavat

Deva

NeuterSingularDualPlural
Nominativestāvitavat stāvitavantī stāvitavatī stāvitavanti
Vocativestāvitavat stāvitavantī stāvitavatī stāvitavanti
Accusativestāvitavat stāvitavantī stāvitavatī stāvitavanti
Instrumentalstāvitavatā stāvitavadbhyām stāvitavadbhiḥ
Dativestāvitavate stāvitavadbhyām stāvitavadbhyaḥ
Ablativestāvitavataḥ stāvitavadbhyām stāvitavadbhyaḥ
Genitivestāvitavataḥ stāvitavatoḥ stāvitavatām
Locativestāvitavati stāvitavatoḥ stāvitavatsu

Adverb -stāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria