Declension table of ?stavitavyā

Deva

FeminineSingularDualPlural
Nominativestavitavyā stavitavye stavitavyāḥ
Vocativestavitavye stavitavye stavitavyāḥ
Accusativestavitavyām stavitavye stavitavyāḥ
Instrumentalstavitavyayā stavitavyābhyām stavitavyābhiḥ
Dativestavitavyāyai stavitavyābhyām stavitavyābhyaḥ
Ablativestavitavyāyāḥ stavitavyābhyām stavitavyābhyaḥ
Genitivestavitavyāyāḥ stavitavyayoḥ stavitavyānām
Locativestavitavyāyām stavitavyayoḥ stavitavyāsu

Adverb -stavitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria