Declension table of ?stāvitā

Deva

FeminineSingularDualPlural
Nominativestāvitā stāvite stāvitāḥ
Vocativestāvite stāvite stāvitāḥ
Accusativestāvitām stāvite stāvitāḥ
Instrumentalstāvitayā stāvitābhyām stāvitābhiḥ
Dativestāvitāyai stāvitābhyām stāvitābhyaḥ
Ablativestāvitāyāḥ stāvitābhyām stāvitābhyaḥ
Genitivestāvitāyāḥ stāvitayoḥ stāvitānām
Locativestāvitāyām stāvitayoḥ stāvitāsu

Adverb -stāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria