Declension table of ?tuṣṭūṣat

Deva

NeuterSingularDualPlural
Nominativetuṣṭūṣat tuṣṭūṣantī tuṣṭūṣatī tuṣṭūṣanti
Vocativetuṣṭūṣat tuṣṭūṣantī tuṣṭūṣatī tuṣṭūṣanti
Accusativetuṣṭūṣat tuṣṭūṣantī tuṣṭūṣatī tuṣṭūṣanti
Instrumentaltuṣṭūṣatā tuṣṭūṣadbhyām tuṣṭūṣadbhiḥ
Dativetuṣṭūṣate tuṣṭūṣadbhyām tuṣṭūṣadbhyaḥ
Ablativetuṣṭūṣataḥ tuṣṭūṣadbhyām tuṣṭūṣadbhyaḥ
Genitivetuṣṭūṣataḥ tuṣṭūṣatoḥ tuṣṭūṣatām
Locativetuṣṭūṣati tuṣṭūṣatoḥ tuṣṭūṣatsu

Adverb -tuṣṭūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria