Declension table of ?stāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativestāvayiṣyan stāvayiṣyantau stāvayiṣyantaḥ
Vocativestāvayiṣyan stāvayiṣyantau stāvayiṣyantaḥ
Accusativestāvayiṣyantam stāvayiṣyantau stāvayiṣyataḥ
Instrumentalstāvayiṣyatā stāvayiṣyadbhyām stāvayiṣyadbhiḥ
Dativestāvayiṣyate stāvayiṣyadbhyām stāvayiṣyadbhyaḥ
Ablativestāvayiṣyataḥ stāvayiṣyadbhyām stāvayiṣyadbhyaḥ
Genitivestāvayiṣyataḥ stāvayiṣyatoḥ stāvayiṣyatām
Locativestāvayiṣyati stāvayiṣyatoḥ stāvayiṣyatsu

Compound stāvayiṣyat -

Adverb -stāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria