Declension table of ?stavitavya

Deva

NeuterSingularDualPlural
Nominativestavitavyam stavitavye stavitavyāni
Vocativestavitavya stavitavye stavitavyāni
Accusativestavitavyam stavitavye stavitavyāni
Instrumentalstavitavyena stavitavyābhyām stavitavyaiḥ
Dativestavitavyāya stavitavyābhyām stavitavyebhyaḥ
Ablativestavitavyāt stavitavyābhyām stavitavyebhyaḥ
Genitivestavitavyasya stavitavyayoḥ stavitavyānām
Locativestavitavye stavitavyayoḥ stavitavyeṣu

Compound stavitavya -

Adverb -stavitavyam -stavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria