Declension table of ?tuṣṭūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣaṇīyaḥ tuṣṭūṣaṇīyau tuṣṭūṣaṇīyāḥ
Vocativetuṣṭūṣaṇīya tuṣṭūṣaṇīyau tuṣṭūṣaṇīyāḥ
Accusativetuṣṭūṣaṇīyam tuṣṭūṣaṇīyau tuṣṭūṣaṇīyān
Instrumentaltuṣṭūṣaṇīyena tuṣṭūṣaṇīyābhyām tuṣṭūṣaṇīyaiḥ tuṣṭūṣaṇīyebhiḥ
Dativetuṣṭūṣaṇīyāya tuṣṭūṣaṇīyābhyām tuṣṭūṣaṇīyebhyaḥ
Ablativetuṣṭūṣaṇīyāt tuṣṭūṣaṇīyābhyām tuṣṭūṣaṇīyebhyaḥ
Genitivetuṣṭūṣaṇīyasya tuṣṭūṣaṇīyayoḥ tuṣṭūṣaṇīyānām
Locativetuṣṭūṣaṇīye tuṣṭūṣaṇīyayoḥ tuṣṭūṣaṇīyeṣu

Compound tuṣṭūṣaṇīya -

Adverb -tuṣṭūṣaṇīyam -tuṣṭūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria