Declension table of ?stavanīya

Deva

NeuterSingularDualPlural
Nominativestavanīyam stavanīye stavanīyāni
Vocativestavanīya stavanīye stavanīyāni
Accusativestavanīyam stavanīye stavanīyāni
Instrumentalstavanīyena stavanīyābhyām stavanīyaiḥ
Dativestavanīyāya stavanīyābhyām stavanīyebhyaḥ
Ablativestavanīyāt stavanīyābhyām stavanīyebhyaḥ
Genitivestavanīyasya stavanīyayoḥ stavanīyānām
Locativestavanīye stavanīyayoḥ stavanīyeṣu

Compound stavanīya -

Adverb -stavanīyam -stavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria