Declension table of ?stāvanīya

Deva

MasculineSingularDualPlural
Nominativestāvanīyaḥ stāvanīyau stāvanīyāḥ
Vocativestāvanīya stāvanīyau stāvanīyāḥ
Accusativestāvanīyam stāvanīyau stāvanīyān
Instrumentalstāvanīyena stāvanīyābhyām stāvanīyaiḥ stāvanīyebhiḥ
Dativestāvanīyāya stāvanīyābhyām stāvanīyebhyaḥ
Ablativestāvanīyāt stāvanīyābhyām stāvanīyebhyaḥ
Genitivestāvanīyasya stāvanīyayoḥ stāvanīyānām
Locativestāvanīye stāvanīyayoḥ stāvanīyeṣu

Compound stāvanīya -

Adverb -stāvanīyam -stāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria