Declension table of ?stāvayitavyā

Deva

FeminineSingularDualPlural
Nominativestāvayitavyā stāvayitavye stāvayitavyāḥ
Vocativestāvayitavye stāvayitavye stāvayitavyāḥ
Accusativestāvayitavyām stāvayitavye stāvayitavyāḥ
Instrumentalstāvayitavyayā stāvayitavyābhyām stāvayitavyābhiḥ
Dativestāvayitavyāyai stāvayitavyābhyām stāvayitavyābhyaḥ
Ablativestāvayitavyāyāḥ stāvayitavyābhyām stāvayitavyābhyaḥ
Genitivestāvayitavyāyāḥ stāvayitavyayoḥ stāvayitavyānām
Locativestāvayitavyāyām stāvayitavyayoḥ stāvayitavyāsu

Adverb -stāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria