Declension table of ?tuṣṭūṣya

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣyaḥ tuṣṭūṣyau tuṣṭūṣyāḥ
Vocativetuṣṭūṣya tuṣṭūṣyau tuṣṭūṣyāḥ
Accusativetuṣṭūṣyam tuṣṭūṣyau tuṣṭūṣyān
Instrumentaltuṣṭūṣyeṇa tuṣṭūṣyābhyām tuṣṭūṣyaiḥ tuṣṭūṣyebhiḥ
Dativetuṣṭūṣyāya tuṣṭūṣyābhyām tuṣṭūṣyebhyaḥ
Ablativetuṣṭūṣyāt tuṣṭūṣyābhyām tuṣṭūṣyebhyaḥ
Genitivetuṣṭūṣyasya tuṣṭūṣyayoḥ tuṣṭūṣyāṇām
Locativetuṣṭūṣye tuṣṭūṣyayoḥ tuṣṭūṣyeṣu

Compound tuṣṭūṣya -

Adverb -tuṣṭūṣyam -tuṣṭūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria