Declension table of ?tuṣṭvāna

Deva

MasculineSingularDualPlural
Nominativetuṣṭvānaḥ tuṣṭvānau tuṣṭvānāḥ
Vocativetuṣṭvāna tuṣṭvānau tuṣṭvānāḥ
Accusativetuṣṭvānam tuṣṭvānau tuṣṭvānān
Instrumentaltuṣṭvānena tuṣṭvānābhyām tuṣṭvānaiḥ tuṣṭvānebhiḥ
Dativetuṣṭvānāya tuṣṭvānābhyām tuṣṭvānebhyaḥ
Ablativetuṣṭvānāt tuṣṭvānābhyām tuṣṭvānebhyaḥ
Genitivetuṣṭvānasya tuṣṭvānayoḥ tuṣṭvānānām
Locativetuṣṭvāne tuṣṭvānayoḥ tuṣṭvāneṣu

Compound tuṣṭvāna -

Adverb -tuṣṭvānam -tuṣṭvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria