Declension table of ?tuṣṭūṣitavyā

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣitavyā tuṣṭūṣitavye tuṣṭūṣitavyāḥ
Vocativetuṣṭūṣitavye tuṣṭūṣitavye tuṣṭūṣitavyāḥ
Accusativetuṣṭūṣitavyām tuṣṭūṣitavye tuṣṭūṣitavyāḥ
Instrumentaltuṣṭūṣitavyayā tuṣṭūṣitavyābhyām tuṣṭūṣitavyābhiḥ
Dativetuṣṭūṣitavyāyai tuṣṭūṣitavyābhyām tuṣṭūṣitavyābhyaḥ
Ablativetuṣṭūṣitavyāyāḥ tuṣṭūṣitavyābhyām tuṣṭūṣitavyābhyaḥ
Genitivetuṣṭūṣitavyāyāḥ tuṣṭūṣitavyayoḥ tuṣṭūṣitavyānām
Locativetuṣṭūṣitavyāyām tuṣṭūṣitavyayoḥ tuṣṭūṣitavyāsu

Adverb -tuṣṭūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria