Declension table of ?tuṣṭūṣya

Deva

NeuterSingularDualPlural
Nominativetuṣṭūṣyam tuṣṭūṣye tuṣṭūṣyāṇi
Vocativetuṣṭūṣya tuṣṭūṣye tuṣṭūṣyāṇi
Accusativetuṣṭūṣyam tuṣṭūṣye tuṣṭūṣyāṇi
Instrumentaltuṣṭūṣyeṇa tuṣṭūṣyābhyām tuṣṭūṣyaiḥ
Dativetuṣṭūṣyāya tuṣṭūṣyābhyām tuṣṭūṣyebhyaḥ
Ablativetuṣṭūṣyāt tuṣṭūṣyābhyām tuṣṭūṣyebhyaḥ
Genitivetuṣṭūṣyasya tuṣṭūṣyayoḥ tuṣṭūṣyāṇām
Locativetuṣṭūṣye tuṣṭūṣyayoḥ tuṣṭūṣyeṣu

Compound tuṣṭūṣya -

Adverb -tuṣṭūṣyam -tuṣṭūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria