Declension table of ?tuṣṭūṣat

Deva

MasculineSingularDualPlural
Nominativetuṣṭūṣan tuṣṭūṣantau tuṣṭūṣantaḥ
Vocativetuṣṭūṣan tuṣṭūṣantau tuṣṭūṣantaḥ
Accusativetuṣṭūṣantam tuṣṭūṣantau tuṣṭūṣataḥ
Instrumentaltuṣṭūṣatā tuṣṭūṣadbhyām tuṣṭūṣadbhiḥ
Dativetuṣṭūṣate tuṣṭūṣadbhyām tuṣṭūṣadbhyaḥ
Ablativetuṣṭūṣataḥ tuṣṭūṣadbhyām tuṣṭūṣadbhyaḥ
Genitivetuṣṭūṣataḥ tuṣṭūṣatoḥ tuṣṭūṣatām
Locativetuṣṭūṣati tuṣṭūṣatoḥ tuṣṭūṣatsu

Compound tuṣṭūṣat -

Adverb -tuṣṭūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria