Declension table of ?staviṣyat

Deva

NeuterSingularDualPlural
Nominativestaviṣyat staviṣyantī staviṣyatī staviṣyanti
Vocativestaviṣyat staviṣyantī staviṣyatī staviṣyanti
Accusativestaviṣyat staviṣyantī staviṣyatī staviṣyanti
Instrumentalstaviṣyatā staviṣyadbhyām staviṣyadbhiḥ
Dativestaviṣyate staviṣyadbhyām staviṣyadbhyaḥ
Ablativestaviṣyataḥ staviṣyadbhyām staviṣyadbhyaḥ
Genitivestaviṣyataḥ staviṣyatoḥ staviṣyatām
Locativestaviṣyati staviṣyatoḥ staviṣyatsu

Adverb -staviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria