Declension table of ?tuṣṭūṣantī

Deva

FeminineSingularDualPlural
Nominativetuṣṭūṣantī tuṣṭūṣantyau tuṣṭūṣantyaḥ
Vocativetuṣṭūṣanti tuṣṭūṣantyau tuṣṭūṣantyaḥ
Accusativetuṣṭūṣantīm tuṣṭūṣantyau tuṣṭūṣantīḥ
Instrumentaltuṣṭūṣantyā tuṣṭūṣantībhyām tuṣṭūṣantībhiḥ
Dativetuṣṭūṣantyai tuṣṭūṣantībhyām tuṣṭūṣantībhyaḥ
Ablativetuṣṭūṣantyāḥ tuṣṭūṣantībhyām tuṣṭūṣantībhyaḥ
Genitivetuṣṭūṣantyāḥ tuṣṭūṣantyoḥ tuṣṭūṣantīnām
Locativetuṣṭūṣantyām tuṣṭūṣantyoḥ tuṣṭūṣantīṣu

Compound tuṣṭūṣanti - tuṣṭūṣantī -

Adverb -tuṣṭūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria