Declension table of ?staviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestaviṣyamāṇaḥ staviṣyamāṇau staviṣyamāṇāḥ
Vocativestaviṣyamāṇa staviṣyamāṇau staviṣyamāṇāḥ
Accusativestaviṣyamāṇam staviṣyamāṇau staviṣyamāṇān
Instrumentalstaviṣyamāṇena staviṣyamāṇābhyām staviṣyamāṇaiḥ staviṣyamāṇebhiḥ
Dativestaviṣyamāṇāya staviṣyamāṇābhyām staviṣyamāṇebhyaḥ
Ablativestaviṣyamāṇāt staviṣyamāṇābhyām staviṣyamāṇebhyaḥ
Genitivestaviṣyamāṇasya staviṣyamāṇayoḥ staviṣyamāṇānām
Locativestaviṣyamāṇe staviṣyamāṇayoḥ staviṣyamāṇeṣu

Compound staviṣyamāṇa -

Adverb -staviṣyamāṇam -staviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria