Conjugation tables of ?rāgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrāghāmi rāghāvaḥ rāghāmaḥ
Secondrāghasi rāghathaḥ rāghatha
Thirdrāghati rāghataḥ rāghanti


MiddleSingularDualPlural
Firstrāghe rāghāvahe rāghāmahe
Secondrāghase rāghethe rāghadhve
Thirdrāghate rāghete rāghante


PassiveSingularDualPlural
Firstrāghye rāghyāvahe rāghyāmahe
Secondrāghyase rāghyethe rāghyadhve
Thirdrāghyate rāghyete rāghyante


Imperfect

ActiveSingularDualPlural
Firstarāgham arāghāva arāghāma
Secondarāghaḥ arāghatam arāghata
Thirdarāghat arāghatām arāghan


MiddleSingularDualPlural
Firstarāghe arāghāvahi arāghāmahi
Secondarāghathāḥ arāghethām arāghadhvam
Thirdarāghata arāghetām arāghanta


PassiveSingularDualPlural
Firstarāghye arāghyāvahi arāghyāmahi
Secondarāghyathāḥ arāghyethām arāghyadhvam
Thirdarāghyata arāghyetām arāghyanta


Optative

ActiveSingularDualPlural
Firstrāgheyam rāgheva rāghema
Secondrāgheḥ rāghetam rāgheta
Thirdrāghet rāghetām rāgheyuḥ


MiddleSingularDualPlural
Firstrāgheya rāghevahi rāghemahi
Secondrāghethāḥ rāgheyāthām rāghedhvam
Thirdrāgheta rāgheyātām rāgheran


PassiveSingularDualPlural
Firstrāghyeya rāghyevahi rāghyemahi
Secondrāghyethāḥ rāghyeyāthām rāghyedhvam
Thirdrāghyeta rāghyeyātām rāghyeran


Imperative

ActiveSingularDualPlural
Firstrāghāṇi rāghāva rāghāma
Secondrāgha rāghatam rāghata
Thirdrāghatu rāghatām rāghantu


MiddleSingularDualPlural
Firstrāghai rāghāvahai rāghāmahai
Secondrāghasva rāghethām rāghadhvam
Thirdrāghatām rāghetām rāghantām


PassiveSingularDualPlural
Firstrāghyai rāghyāvahai rāghyāmahai
Secondrāghyasva rāghyethām rāghyadhvam
Thirdrāghyatām rāghyetām rāghyantām


Future

ActiveSingularDualPlural
Firstrāghiṣyāmi rāghiṣyāvaḥ rāghiṣyāmaḥ
Secondrāghiṣyasi rāghiṣyathaḥ rāghiṣyatha
Thirdrāghiṣyati rāghiṣyataḥ rāghiṣyanti


MiddleSingularDualPlural
Firstrāghiṣye rāghiṣyāvahe rāghiṣyāmahe
Secondrāghiṣyase rāghiṣyethe rāghiṣyadhve
Thirdrāghiṣyate rāghiṣyete rāghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrāghitāsmi rāghitāsvaḥ rāghitāsmaḥ
Secondrāghitāsi rāghitāsthaḥ rāghitāstha
Thirdrāghitā rāghitārau rāghitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāgha rarāghiva rarāghima
Secondrarāghitha rarāghathuḥ rarāgha
Thirdrarāgha rarāghatuḥ rarāghuḥ


MiddleSingularDualPlural
Firstrarāghe rarāghivahe rarāghimahe
Secondrarāghiṣe rarāghāthe rarāghidhve
Thirdrarāghe rarāghāte rarāghire


Benedictive

ActiveSingularDualPlural
Firstrāghyāsam rāghyāsva rāghyāsma
Secondrāghyāḥ rāghyāstam rāghyāsta
Thirdrāghyāt rāghyāstām rāghyāsuḥ

Participles

Past Passive Participle
rāgdha m. n. rāgdhā f.

Past Active Participle
rāgdhavat m. n. rāgdhavatī f.

Present Active Participle
rāghat m. n. rāghantī f.

Present Middle Participle
rāghamāṇa m. n. rāghamāṇā f.

Present Passive Participle
rāghyamāṇa m. n. rāghyamāṇā f.

Future Active Participle
rāghiṣyat m. n. rāghiṣyantī f.

Future Middle Participle
rāghiṣyamāṇa m. n. rāghiṣyamāṇā f.

Future Passive Participle
rāghitavya m. n. rāghitavyā f.

Future Passive Participle
rāghya m. n. rāghyā f.

Future Passive Participle
rāghaṇīya m. n. rāghaṇīyā f.

Perfect Active Participle
rarāghvas m. n. rarāghuṣī f.

Perfect Middle Participle
rarāghāṇa m. n. rarāghāṇā f.

Indeclinable forms

Infinitive
rāghitum

Absolutive
rāgdhvā

Absolutive
-rāghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria